Sanskrit tools

Sanskrit declension


Declension of बोधवती bodhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बोधवती bodhavatī
बोधवत्यौ bodhavatyau
बोधवत्यः bodhavatyaḥ
Vocative बोधवति bodhavati
बोधवत्यौ bodhavatyau
बोधवत्यः bodhavatyaḥ
Accusative बोधवतीम् bodhavatīm
बोधवत्यौ bodhavatyau
बोधवतीः bodhavatīḥ
Instrumental बोधवत्या bodhavatyā
बोधवतीभ्याम् bodhavatībhyām
बोधवतीभिः bodhavatībhiḥ
Dative बोधवत्यै bodhavatyai
बोधवतीभ्याम् bodhavatībhyām
बोधवतीभ्यः bodhavatībhyaḥ
Ablative बोधवत्याः bodhavatyāḥ
बोधवतीभ्याम् bodhavatībhyām
बोधवतीभ्यः bodhavatībhyaḥ
Genitive बोधवत्याः bodhavatyāḥ
बोधवत्योः bodhavatyoḥ
बोधवतीनाम् bodhavatīnām
Locative बोधवत्याम् bodhavatyām
बोधवत्योः bodhavatyoḥ
बोधवतीषु bodhavatīṣu