| Singular | Dual | Plural |
Nominativo |
बोधवासरः
bodhavāsaraḥ
|
बोधवासरौ
bodhavāsarau
|
बोधवासराः
bodhavāsarāḥ
|
Vocativo |
बोधवासर
bodhavāsara
|
बोधवासरौ
bodhavāsarau
|
बोधवासराः
bodhavāsarāḥ
|
Acusativo |
बोधवासरम्
bodhavāsaram
|
बोधवासरौ
bodhavāsarau
|
बोधवासरान्
bodhavāsarān
|
Instrumental |
बोधवासरेण
bodhavāsareṇa
|
बोधवासराभ्याम्
bodhavāsarābhyām
|
बोधवासरैः
bodhavāsaraiḥ
|
Dativo |
बोधवासराय
bodhavāsarāya
|
बोधवासराभ्याम्
bodhavāsarābhyām
|
बोधवासरेभ्यः
bodhavāsarebhyaḥ
|
Ablativo |
बोधवासरात्
bodhavāsarāt
|
बोधवासराभ्याम्
bodhavāsarābhyām
|
बोधवासरेभ्यः
bodhavāsarebhyaḥ
|
Genitivo |
बोधवासरस्य
bodhavāsarasya
|
बोधवासरयोः
bodhavāsarayoḥ
|
बोधवासराणाम्
bodhavāsarāṇām
|
Locativo |
बोधवासरे
bodhavāsare
|
बोधवासरयोः
bodhavāsarayoḥ
|
बोधवासरेषु
bodhavāsareṣu
|