| Singular | Dual | Plural |
Nominativo |
बोधविलासः
bodhavilāsaḥ
|
बोधविलासौ
bodhavilāsau
|
बोधविलासाः
bodhavilāsāḥ
|
Vocativo |
बोधविलास
bodhavilāsa
|
बोधविलासौ
bodhavilāsau
|
बोधविलासाः
bodhavilāsāḥ
|
Acusativo |
बोधविलासम्
bodhavilāsam
|
बोधविलासौ
bodhavilāsau
|
बोधविलासान्
bodhavilāsān
|
Instrumental |
बोधविलासेन
bodhavilāsena
|
बोधविलासाभ्याम्
bodhavilāsābhyām
|
बोधविलासैः
bodhavilāsaiḥ
|
Dativo |
बोधविलासाय
bodhavilāsāya
|
बोधविलासाभ्याम्
bodhavilāsābhyām
|
बोधविलासेभ्यः
bodhavilāsebhyaḥ
|
Ablativo |
बोधविलासात्
bodhavilāsāt
|
बोधविलासाभ्याम्
bodhavilāsābhyām
|
बोधविलासेभ्यः
bodhavilāsebhyaḥ
|
Genitivo |
बोधविलासस्य
bodhavilāsasya
|
बोधविलासयोः
bodhavilāsayoḥ
|
बोधविलासानाम्
bodhavilāsānām
|
Locativo |
बोधविलासे
bodhavilāse
|
बोधविलासयोः
bodhavilāsayoḥ
|
बोधविलासेषु
bodhavilāseṣu
|