| Singular | Dual | Plural |
Nominativo |
बोधार्या
bodhāryā
|
बोधार्ये
bodhārye
|
बोधार्याः
bodhāryāḥ
|
Vocativo |
बोधार्ये
bodhārye
|
बोधार्ये
bodhārye
|
बोधार्याः
bodhāryāḥ
|
Acusativo |
बोधार्याम्
bodhāryām
|
बोधार्ये
bodhārye
|
बोधार्याः
bodhāryāḥ
|
Instrumental |
बोधार्यया
bodhāryayā
|
बोधार्याभ्याम्
bodhāryābhyām
|
बोधार्याभिः
bodhāryābhiḥ
|
Dativo |
बोधार्यायै
bodhāryāyai
|
बोधार्याभ्याम्
bodhāryābhyām
|
बोधार्याभ्यः
bodhāryābhyaḥ
|
Ablativo |
बोधार्यायाः
bodhāryāyāḥ
|
बोधार्याभ्याम्
bodhāryābhyām
|
बोधार्याभ्यः
bodhāryābhyaḥ
|
Genitivo |
बोधार्यायाः
bodhāryāyāḥ
|
बोधार्ययोः
bodhāryayoḥ
|
बोधार्याणाम्
bodhāryāṇām
|
Locativo |
बोधार्यायाम्
bodhāryāyām
|
बोधार्ययोः
bodhāryayoḥ
|
बोधार्यासु
bodhāryāsu
|