Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधिका bodhikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधिका bodhikā
बोधिके bodhike
बोधिकाः bodhikāḥ
Vocativo बोधिके bodhike
बोधिके bodhike
बोधिकाः bodhikāḥ
Acusativo बोधिकाम् bodhikām
बोधिके bodhike
बोधिकाः bodhikāḥ
Instrumental बोधिकया bodhikayā
बोधिकाभ्याम् bodhikābhyām
बोधिकाभिः bodhikābhiḥ
Dativo बोधिकायै bodhikāyai
बोधिकाभ्याम् bodhikābhyām
बोधिकाभ्यः bodhikābhyaḥ
Ablativo बोधिकायाः bodhikāyāḥ
बोधिकाभ्याम् bodhikābhyām
बोधिकाभ्यः bodhikābhyaḥ
Genitivo बोधिकायाः bodhikāyāḥ
बोधिकयोः bodhikayoḥ
बोधिकानाम् bodhikānām
Locativo बोधिकायाम् bodhikāyām
बोधिकयोः bodhikayoḥ
बोधिकासु bodhikāsu