Singular | Dual | Plural | |
Nominativo |
बोधिका
bodhikā |
बोधिके
bodhike |
बोधिकाः
bodhikāḥ |
Vocativo |
बोधिके
bodhike |
बोधिके
bodhike |
बोधिकाः
bodhikāḥ |
Acusativo |
बोधिकाम्
bodhikām |
बोधिके
bodhike |
बोधिकाः
bodhikāḥ |
Instrumental |
बोधिकया
bodhikayā |
बोधिकाभ्याम्
bodhikābhyām |
बोधिकाभिः
bodhikābhiḥ |
Dativo |
बोधिकायै
bodhikāyai |
बोधिकाभ्याम्
bodhikābhyām |
बोधिकाभ्यः
bodhikābhyaḥ |
Ablativo |
बोधिकायाः
bodhikāyāḥ |
बोधिकाभ्याम्
bodhikābhyām |
बोधिकाभ्यः
bodhikābhyaḥ |
Genitivo |
बोधिकायाः
bodhikāyāḥ |
बोधिकयोः
bodhikayoḥ |
बोधिकानाम्
bodhikānām |
Locativo |
बोधिकायाम्
bodhikāyām |
बोधिकयोः
bodhikayoḥ |
बोधिकासु
bodhikāsu |