| Singular | Dual | Plural |
Nominativo |
बोधयिष्णुः
bodhayiṣṇuḥ
|
बोधयिष्णू
bodhayiṣṇū
|
बोधयिष्णवः
bodhayiṣṇavaḥ
|
Vocativo |
बोधयिष्णो
bodhayiṣṇo
|
बोधयिष्णू
bodhayiṣṇū
|
बोधयिष्णवः
bodhayiṣṇavaḥ
|
Acusativo |
बोधयिष्णुम्
bodhayiṣṇum
|
बोधयिष्णू
bodhayiṣṇū
|
बोधयिष्णून्
bodhayiṣṇūn
|
Instrumental |
बोधयिष्णुना
bodhayiṣṇunā
|
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām
|
बोधयिष्णुभिः
bodhayiṣṇubhiḥ
|
Dativo |
बोधयिष्णवे
bodhayiṣṇave
|
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām
|
बोधयिष्णुभ्यः
bodhayiṣṇubhyaḥ
|
Ablativo |
बोधयिष्णोः
bodhayiṣṇoḥ
|
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām
|
बोधयिष्णुभ्यः
bodhayiṣṇubhyaḥ
|
Genitivo |
बोधयिष्णोः
bodhayiṣṇoḥ
|
बोधयिष्ण्वोः
bodhayiṣṇvoḥ
|
बोधयिष्णूनाम्
bodhayiṣṇūnām
|
Locativo |
बोधयिष्णौ
bodhayiṣṇau
|
बोधयिष्ण्वोः
bodhayiṣṇvoḥ
|
बोधयिष्णुषु
bodhayiṣṇuṣu
|