Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधयिष्णु bodhayiṣṇu, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधयिष्णुः bodhayiṣṇuḥ
बोधयिष्णू bodhayiṣṇū
बोधयिष्णवः bodhayiṣṇavaḥ
Vocativo बोधयिष्णो bodhayiṣṇo
बोधयिष्णू bodhayiṣṇū
बोधयिष्णवः bodhayiṣṇavaḥ
Acusativo बोधयिष्णुम् bodhayiṣṇum
बोधयिष्णू bodhayiṣṇū
बोधयिष्णून् bodhayiṣṇūn
Instrumental बोधयिष्णुना bodhayiṣṇunā
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभिः bodhayiṣṇubhiḥ
Dativo बोधयिष्णवे bodhayiṣṇave
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभ्यः bodhayiṣṇubhyaḥ
Ablativo बोधयिष्णोः bodhayiṣṇoḥ
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभ्यः bodhayiṣṇubhyaḥ
Genitivo बोधयिष्णोः bodhayiṣṇoḥ
बोधयिष्ण्वोः bodhayiṣṇvoḥ
बोधयिष्णूनाम् bodhayiṣṇūnām
Locativo बोधयिष्णौ bodhayiṣṇau
बोधयिष्ण्वोः bodhayiṣṇvoḥ
बोधयिष्णुषु bodhayiṣṇuṣu