| Singular | Dual | Plural |
Nominativo |
बोधायनीयम्
bodhāyanīyam
|
बोधायनीये
bodhāyanīye
|
बोधायनीयानि
bodhāyanīyāni
|
Vocativo |
बोधायनीय
bodhāyanīya
|
बोधायनीये
bodhāyanīye
|
बोधायनीयानि
bodhāyanīyāni
|
Acusativo |
बोधायनीयम्
bodhāyanīyam
|
बोधायनीये
bodhāyanīye
|
बोधायनीयानि
bodhāyanīyāni
|
Instrumental |
बोधायनीयेन
bodhāyanīyena
|
बोधायनीयाभ्याम्
bodhāyanīyābhyām
|
बोधायनीयैः
bodhāyanīyaiḥ
|
Dativo |
बोधायनीयाय
bodhāyanīyāya
|
बोधायनीयाभ्याम्
bodhāyanīyābhyām
|
बोधायनीयेभ्यः
bodhāyanīyebhyaḥ
|
Ablativo |
बोधायनीयात्
bodhāyanīyāt
|
बोधायनीयाभ्याम्
bodhāyanīyābhyām
|
बोधायनीयेभ्यः
bodhāyanīyebhyaḥ
|
Genitivo |
बोधायनीयस्य
bodhāyanīyasya
|
बोधायनीययोः
bodhāyanīyayoḥ
|
बोधायनीयानाम्
bodhāyanīyānām
|
Locativo |
बोधायनीये
bodhāyanīye
|
बोधायनीययोः
bodhāyanīyayoḥ
|
बोधायनीयेषु
bodhāyanīyeṣu
|