| Singular | Dual | Plural |
Nominativo |
बोधायनीया
bodhāyanīyā
|
बोधायनीये
bodhāyanīye
|
बोधायनीयाः
bodhāyanīyāḥ
|
Vocativo |
बोधायनीये
bodhāyanīye
|
बोधायनीये
bodhāyanīye
|
बोधायनीयाः
bodhāyanīyāḥ
|
Acusativo |
बोधायनीयाम्
bodhāyanīyām
|
बोधायनीये
bodhāyanīye
|
बोधायनीयाः
bodhāyanīyāḥ
|
Instrumental |
बोधायनीयया
bodhāyanīyayā
|
बोधायनीयाभ्याम्
bodhāyanīyābhyām
|
बोधायनीयाभिः
bodhāyanīyābhiḥ
|
Dativo |
बोधायनीयायै
bodhāyanīyāyai
|
बोधायनीयाभ्याम्
bodhāyanīyābhyām
|
बोधायनीयाभ्यः
bodhāyanīyābhyaḥ
|
Ablativo |
बोधायनीयायाः
bodhāyanīyāyāḥ
|
बोधायनीयाभ्याम्
bodhāyanīyābhyām
|
बोधायनीयाभ्यः
bodhāyanīyābhyaḥ
|
Genitivo |
बोधायनीयायाः
bodhāyanīyāyāḥ
|
बोधायनीययोः
bodhāyanīyayoḥ
|
बोधायनीयानाम्
bodhāyanīyānām
|
Locativo |
बोधायनीयायाम्
bodhāyanīyāyām
|
बोधायनीययोः
bodhāyanīyayoḥ
|
बोधायनीयासु
bodhāyanīyāsu
|