Singular | Dual | Plural | |
Nominativo |
बोधितम्
bodhitam |
बोधिते
bodhite |
बोधितानि
bodhitāni |
Vocativo |
बोधित
bodhita |
बोधिते
bodhite |
बोधितानि
bodhitāni |
Acusativo |
बोधितम्
bodhitam |
बोधिते
bodhite |
बोधितानि
bodhitāni |
Instrumental |
बोधितेन
bodhitena |
बोधिताभ्याम्
bodhitābhyām |
बोधितैः
bodhitaiḥ |
Dativo |
बोधिताय
bodhitāya |
बोधिताभ्याम्
bodhitābhyām |
बोधितेभ्यः
bodhitebhyaḥ |
Ablativo |
बोधितात्
bodhitāt |
बोधिताभ्याम्
bodhitābhyām |
बोधितेभ्यः
bodhitebhyaḥ |
Genitivo |
बोधितस्य
bodhitasya |
बोधितयोः
bodhitayoḥ |
बोधितानाम्
bodhitānām |
Locativo |
बोधिते
bodhite |
बोधितयोः
bodhitayoḥ |
बोधितेषु
bodhiteṣu |