Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधितव्य bodhitavya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधितव्यः bodhitavyaḥ
बोधितव्यौ bodhitavyau
बोधितव्याः bodhitavyāḥ
Vocativo बोधितव्य bodhitavya
बोधितव्यौ bodhitavyau
बोधितव्याः bodhitavyāḥ
Acusativo बोधितव्यम् bodhitavyam
बोधितव्यौ bodhitavyau
बोधितव्यान् bodhitavyān
Instrumental बोधितव्येन bodhitavyena
बोधितव्याभ्याम् bodhitavyābhyām
बोधितव्यैः bodhitavyaiḥ
Dativo बोधितव्याय bodhitavyāya
बोधितव्याभ्याम् bodhitavyābhyām
बोधितव्येभ्यः bodhitavyebhyaḥ
Ablativo बोधितव्यात् bodhitavyāt
बोधितव्याभ्याम् bodhitavyābhyām
बोधितव्येभ्यः bodhitavyebhyaḥ
Genitivo बोधितव्यस्य bodhitavyasya
बोधितव्ययोः bodhitavyayoḥ
बोधितव्यानाम् bodhitavyānām
Locativo बोधितव्ये bodhitavye
बोधितव्ययोः bodhitavyayoḥ
बोधितव्येषु bodhitavyeṣu