| Singular | Dual | Plural |
Nominativo |
बोधितव्या
bodhitavyā
|
बोधितव्ये
bodhitavye
|
बोधितव्याः
bodhitavyāḥ
|
Vocativo |
बोधितव्ये
bodhitavye
|
बोधितव्ये
bodhitavye
|
बोधितव्याः
bodhitavyāḥ
|
Acusativo |
बोधितव्याम्
bodhitavyām
|
बोधितव्ये
bodhitavye
|
बोधितव्याः
bodhitavyāḥ
|
Instrumental |
बोधितव्यया
bodhitavyayā
|
बोधितव्याभ्याम्
bodhitavyābhyām
|
बोधितव्याभिः
bodhitavyābhiḥ
|
Dativo |
बोधितव्यायै
bodhitavyāyai
|
बोधितव्याभ्याम्
bodhitavyābhyām
|
बोधितव्याभ्यः
bodhitavyābhyaḥ
|
Ablativo |
बोधितव्यायाः
bodhitavyāyāḥ
|
बोधितव्याभ्याम्
bodhitavyābhyām
|
बोधितव्याभ्यः
bodhitavyābhyaḥ
|
Genitivo |
बोधितव्यायाः
bodhitavyāyāḥ
|
बोधितव्ययोः
bodhitavyayoḥ
|
बोधितव्यानाम्
bodhitavyānām
|
Locativo |
बोधितव्यायाम्
bodhitavyāyām
|
बोधितव्ययोः
bodhitavyayoḥ
|
बोधितव्यासु
bodhitavyāsu
|