Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्क्षत bṛhatkṣata, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहत्क्षतः bṛhatkṣataḥ
बृहत्क्षतौ bṛhatkṣatau
बृहत्क्षताः bṛhatkṣatāḥ
Vocativo बृहत्क्षत bṛhatkṣata
बृहत्क्षतौ bṛhatkṣatau
बृहत्क्षताः bṛhatkṣatāḥ
Acusativo बृहत्क्षतम् bṛhatkṣatam
बृहत्क्षतौ bṛhatkṣatau
बृहत्क्षतान् bṛhatkṣatān
Instrumental बृहत्क्षतेन bṛhatkṣatena
बृहत्क्षताभ्याम् bṛhatkṣatābhyām
बृहत्क्षतैः bṛhatkṣataiḥ
Dativo बृहत्क्षताय bṛhatkṣatāya
बृहत्क्षताभ्याम् bṛhatkṣatābhyām
बृहत्क्षतेभ्यः bṛhatkṣatebhyaḥ
Ablativo बृहत्क्षतात् bṛhatkṣatāt
बृहत्क्षताभ्याम् bṛhatkṣatābhyām
बृहत्क्षतेभ्यः bṛhatkṣatebhyaḥ
Genitivo बृहत्क्षतस्य bṛhatkṣatasya
बृहत्क्षतयोः bṛhatkṣatayoḥ
बृहत्क्षतानाम् bṛhatkṣatānām
Locativo बृहत्क्षते bṛhatkṣate
बृहत्क्षतयोः bṛhatkṣatayoḥ
बृहत्क्षतेषु bṛhatkṣateṣu