| Singular | Dual | Plural |
Nominativo |
बृहत्पुष्पः
bṛhatpuṣpaḥ
|
बृहत्पुष्पौ
bṛhatpuṣpau
|
बृहत्पुष्पाः
bṛhatpuṣpāḥ
|
Vocativo |
बृहत्पुष्प
bṛhatpuṣpa
|
बृहत्पुष्पौ
bṛhatpuṣpau
|
बृहत्पुष्पाः
bṛhatpuṣpāḥ
|
Acusativo |
बृहत्पुष्पम्
bṛhatpuṣpam
|
बृहत्पुष्पौ
bṛhatpuṣpau
|
बृहत्पुष्पान्
bṛhatpuṣpān
|
Instrumental |
बृहत्पुष्पेण
bṛhatpuṣpeṇa
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पैः
bṛhatpuṣpaiḥ
|
Dativo |
बृहत्पुष्पाय
bṛhatpuṣpāya
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पेभ्यः
bṛhatpuṣpebhyaḥ
|
Ablativo |
बृहत्पुष्पात्
bṛhatpuṣpāt
|
बृहत्पुष्पाभ्याम्
bṛhatpuṣpābhyām
|
बृहत्पुष्पेभ्यः
bṛhatpuṣpebhyaḥ
|
Genitivo |
बृहत्पुष्पस्य
bṛhatpuṣpasya
|
बृहत्पुष्पयोः
bṛhatpuṣpayoḥ
|
बृहत्पुष्पाणाम्
bṛhatpuṣpāṇām
|
Locativo |
बृहत्पुष्पे
bṛhatpuṣpe
|
बृहत्पुष्पयोः
bṛhatpuṣpayoḥ
|
बृहत्पुष्पेषु
bṛhatpuṣpeṣu
|