Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्पृष्ठ bṛhatpṛṣṭha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहत्पृष्ठः bṛhatpṛṣṭhaḥ
बृहत्पृष्ठौ bṛhatpṛṣṭhau
बृहत्पृष्ठाः bṛhatpṛṣṭhāḥ
Vocativo बृहत्पृष्ठ bṛhatpṛṣṭha
बृहत्पृष्ठौ bṛhatpṛṣṭhau
बृहत्पृष्ठाः bṛhatpṛṣṭhāḥ
Acusativo बृहत्पृष्ठम् bṛhatpṛṣṭham
बृहत्पृष्ठौ bṛhatpṛṣṭhau
बृहत्पृष्ठान् bṛhatpṛṣṭhān
Instrumental बृहत्पृष्ठेन bṛhatpṛṣṭhena
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठैः bṛhatpṛṣṭhaiḥ
Dativo बृहत्पृष्ठाय bṛhatpṛṣṭhāya
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठेभ्यः bṛhatpṛṣṭhebhyaḥ
Ablativo बृहत्पृष्ठात् bṛhatpṛṣṭhāt
बृहत्पृष्ठाभ्याम् bṛhatpṛṣṭhābhyām
बृहत्पृष्ठेभ्यः bṛhatpṛṣṭhebhyaḥ
Genitivo बृहत्पृष्ठस्य bṛhatpṛṣṭhasya
बृहत्पृष्ठयोः bṛhatpṛṣṭhayoḥ
बृहत्पृष्ठानाम् bṛhatpṛṣṭhānām
Locativo बृहत्पृष्ठे bṛhatpṛṣṭhe
बृहत्पृष्ठयोः bṛhatpṛṣṭhayoḥ
बृहत्पृष्ठेषु bṛhatpṛṣṭheṣu