| Singular | Dual | Plural |
Nominativo |
बृहत्सहायम्
bṛhatsahāyam
|
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहायानि
bṛhatsahāyāni
|
Vocativo |
बृहत्सहाय
bṛhatsahāya
|
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहायानि
bṛhatsahāyāni
|
Acusativo |
बृहत्सहायम्
bṛhatsahāyam
|
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहायानि
bṛhatsahāyāni
|
Instrumental |
बृहत्सहायेन
bṛhatsahāyena
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायैः
bṛhatsahāyaiḥ
|
Dativo |
बृहत्सहायाय
bṛhatsahāyāya
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायेभ्यः
bṛhatsahāyebhyaḥ
|
Ablativo |
बृहत्सहायात्
bṛhatsahāyāt
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायेभ्यः
bṛhatsahāyebhyaḥ
|
Genitivo |
बृहत्सहायस्य
bṛhatsahāyasya
|
बृहत्सहाययोः
bṛhatsahāyayoḥ
|
बृहत्सहायानाम्
bṛhatsahāyānām
|
Locativo |
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहाययोः
bṛhatsahāyayoḥ
|
बृहत्सहायेषु
bṛhatsahāyeṣu
|