Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्क bṛhatka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहत्कः bṛhatkaḥ
बृहत्कौ bṛhatkau
बृहत्काः bṛhatkāḥ
Vocativo बृहत्क bṛhatka
बृहत्कौ bṛhatkau
बृहत्काः bṛhatkāḥ
Acusativo बृहत्कम् bṛhatkam
बृहत्कौ bṛhatkau
बृहत्कान् bṛhatkān
Instrumental बृहत्केन bṛhatkena
बृहत्काभ्याम् bṛhatkābhyām
बृहत्कैः bṛhatkaiḥ
Dativo बृहत्काय bṛhatkāya
बृहत्काभ्याम् bṛhatkābhyām
बृहत्केभ्यः bṛhatkebhyaḥ
Ablativo बृहत्कात् bṛhatkāt
बृहत्काभ्याम् bṛhatkābhyām
बृहत्केभ्यः bṛhatkebhyaḥ
Genitivo बृहत्कस्य bṛhatkasya
बृहत्कयोः bṛhatkayoḥ
बृहत्कानाम् bṛhatkānām
Locativo बृहत्के bṛhatke
बृहत्कयोः bṛhatkayoḥ
बृहत्केषु bṛhatkeṣu