| Singular | Dual | Plural |
Nominativo |
बृहदुक्था
bṛhadukthā
|
बृहदुक्थे
bṛhadukthe
|
बृहदुक्थाः
bṛhadukthāḥ
|
Vocativo |
बृहदुक्थे
bṛhadukthe
|
बृहदुक्थे
bṛhadukthe
|
बृहदुक्थाः
bṛhadukthāḥ
|
Acusativo |
बृहदुक्थाम्
bṛhadukthām
|
बृहदुक्थे
bṛhadukthe
|
बृहदुक्थाः
bṛhadukthāḥ
|
Instrumental |
बृहदुक्थया
bṛhadukthayā
|
बृहदुक्थाभ्याम्
bṛhadukthābhyām
|
बृहदुक्थाभिः
bṛhadukthābhiḥ
|
Dativo |
बृहदुक्थायै
bṛhadukthāyai
|
बृहदुक्थाभ्याम्
bṛhadukthābhyām
|
बृहदुक्थाभ्यः
bṛhadukthābhyaḥ
|
Ablativo |
बृहदुक्थायाः
bṛhadukthāyāḥ
|
बृहदुक्थाभ्याम्
bṛhadukthābhyām
|
बृहदुक्थाभ्यः
bṛhadukthābhyaḥ
|
Genitivo |
बृहदुक्थायाः
bṛhadukthāyāḥ
|
बृहदुक्थयोः
bṛhadukthayoḥ
|
बृहदुक्थानाम्
bṛhadukthānām
|
Locativo |
बृहदुक्थायाम्
bṛhadukthāyām
|
बृहदुक्थयोः
bṛhadukthayoḥ
|
बृहदुक्थासु
bṛhadukthāsu
|