Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहद्भानु bṛhadbhānu, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहद्भानुः bṛhadbhānuḥ
बृहद्भानू bṛhadbhānū
बृहद्भानवः bṛhadbhānavaḥ
Vocativo बृहद्भानो bṛhadbhāno
बृहद्भानू bṛhadbhānū
बृहद्भानवः bṛhadbhānavaḥ
Acusativo बृहद्भानुम् bṛhadbhānum
बृहद्भानू bṛhadbhānū
बृहद्भानून् bṛhadbhānūn
Instrumental बृहद्भानुना bṛhadbhānunā
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभिः bṛhadbhānubhiḥ
Dativo बृहद्भानवे bṛhadbhānave
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभ्यः bṛhadbhānubhyaḥ
Ablativo बृहद्भानोः bṛhadbhānoḥ
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभ्यः bṛhadbhānubhyaḥ
Genitivo बृहद्भानोः bṛhadbhānoḥ
बृहद्भान्वोः bṛhadbhānvoḥ
बृहद्भानूनाम् bṛhadbhānūnām
Locativo बृहद्भानौ bṛhadbhānau
बृहद्भान्वोः bṛhadbhānvoḥ
बृहद्भानुषु bṛhadbhānuṣu