Singular | Dual | Plural | |
Nominativo |
बृहद्भानुः
bṛhadbhānuḥ |
बृहद्भानू
bṛhadbhānū |
बृहद्भानवः
bṛhadbhānavaḥ |
Vocativo |
बृहद्भानो
bṛhadbhāno |
बृहद्भानू
bṛhadbhānū |
बृहद्भानवः
bṛhadbhānavaḥ |
Acusativo |
बृहद्भानुम्
bṛhadbhānum |
बृहद्भानू
bṛhadbhānū |
बृहद्भानूः
bṛhadbhānūḥ |
Instrumental |
बृहद्भान्वा
bṛhadbhānvā |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभिः
bṛhadbhānubhiḥ |
Dativo |
बृहद्भानवे
bṛhadbhānave बृहद्भान्वै bṛhadbhānvai |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभ्यः
bṛhadbhānubhyaḥ |
Ablativo |
बृहद्भानोः
bṛhadbhānoḥ बृहद्भान्वाः bṛhadbhānvāḥ |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभ्यः
bṛhadbhānubhyaḥ |
Genitivo |
बृहद्भानोः
bṛhadbhānoḥ बृहद्भान्वाः bṛhadbhānvāḥ |
बृहद्भान्वोः
bṛhadbhānvoḥ |
बृहद्भानूनाम्
bṛhadbhānūnām |
Locativo |
बृहद्भानौ
bṛhadbhānau बृहद्भान्वाम् bṛhadbhānvām |
बृहद्भान्वोः
bṛhadbhānvoḥ |
बृहद्भानुषु
bṛhadbhānuṣu |