Singular | Dual | Plural | |
Nominativo |
बृहद्योगियाज्ञवल्क्यस्मृतिः
bṛhadyogiyājñavalkyasmṛtiḥ |
बृहद्योगियाज्ञवल्क्यस्मृती
bṛhadyogiyājñavalkyasmṛtī |
बृहद्योगियाज्ञवल्क्यस्मृतयः
bṛhadyogiyājñavalkyasmṛtayaḥ |
Vocativo |
बृहद्योगियाज्ञवल्क्यस्मृते
bṛhadyogiyājñavalkyasmṛte |
बृहद्योगियाज्ञवल्क्यस्मृती
bṛhadyogiyājñavalkyasmṛtī |
बृहद्योगियाज्ञवल्क्यस्मृतयः
bṛhadyogiyājñavalkyasmṛtayaḥ |
Acusativo |
बृहद्योगियाज्ञवल्क्यस्मृतिम्
bṛhadyogiyājñavalkyasmṛtim |
बृहद्योगियाज्ञवल्क्यस्मृती
bṛhadyogiyājñavalkyasmṛtī |
बृहद्योगियाज्ञवल्क्यस्मृतीः
bṛhadyogiyājñavalkyasmṛtīḥ |
Instrumental |
बृहद्योगियाज्ञवल्क्यस्मृत्या
bṛhadyogiyājñavalkyasmṛtyā |
बृहद्योगियाज्ञवल्क्यस्मृतिभ्याम्
bṛhadyogiyājñavalkyasmṛtibhyām |
बृहद्योगियाज्ञवल्क्यस्मृतिभिः
bṛhadyogiyājñavalkyasmṛtibhiḥ |
Dativo |
बृहद्योगियाज्ञवल्क्यस्मृतये
bṛhadyogiyājñavalkyasmṛtaye बृहद्योगियाज्ञवल्क्यस्मृत्यै bṛhadyogiyājñavalkyasmṛtyai |
बृहद्योगियाज्ञवल्क्यस्मृतिभ्याम्
bṛhadyogiyājñavalkyasmṛtibhyām |
बृहद्योगियाज्ञवल्क्यस्मृतिभ्यः
bṛhadyogiyājñavalkyasmṛtibhyaḥ |
Ablativo |
बृहद्योगियाज्ञवल्क्यस्मृतेः
bṛhadyogiyājñavalkyasmṛteḥ बृहद्योगियाज्ञवल्क्यस्मृत्याः bṛhadyogiyājñavalkyasmṛtyāḥ |
बृहद्योगियाज्ञवल्क्यस्मृतिभ्याम्
bṛhadyogiyājñavalkyasmṛtibhyām |
बृहद्योगियाज्ञवल्क्यस्मृतिभ्यः
bṛhadyogiyājñavalkyasmṛtibhyaḥ |
Genitivo |
बृहद्योगियाज्ञवल्क्यस्मृतेः
bṛhadyogiyājñavalkyasmṛteḥ बृहद्योगियाज्ञवल्क्यस्मृत्याः bṛhadyogiyājñavalkyasmṛtyāḥ |
बृहद्योगियाज्ञवल्क्यस्मृत्योः
bṛhadyogiyājñavalkyasmṛtyoḥ |
बृहद्योगियाज्ञवल्क्यस्मृतीनाम्
bṛhadyogiyājñavalkyasmṛtīnām |
Locativo |
बृहद्योगियाज्ञवल्क्यस्मृतौ
bṛhadyogiyājñavalkyasmṛtau बृहद्योगियाज्ञवल्क्यस्मृत्याम् bṛhadyogiyājñavalkyasmṛtyām |
बृहद्योगियाज्ञवल्क्यस्मृत्योः
bṛhadyogiyājñavalkyasmṛtyoḥ |
बृहद्योगियाज्ञवल्क्यस्मृतिषु
bṛhadyogiyājñavalkyasmṛtiṣu |