| Singular | Dual | Plural |
Nominativo |
बृहद्रथंतरम्
bṛhadrathaṁtaram
|
बृहद्रथंतरे
bṛhadrathaṁtare
|
बृहद्रथंतराणि
bṛhadrathaṁtarāṇi
|
Vocativo |
बृहद्रथंतर
bṛhadrathaṁtara
|
बृहद्रथंतरे
bṛhadrathaṁtare
|
बृहद्रथंतराणि
bṛhadrathaṁtarāṇi
|
Acusativo |
बृहद्रथंतरम्
bṛhadrathaṁtaram
|
बृहद्रथंतरे
bṛhadrathaṁtare
|
बृहद्रथंतराणि
bṛhadrathaṁtarāṇi
|
Instrumental |
बृहद्रथंतरेण
bṛhadrathaṁtareṇa
|
बृहद्रथंतराभ्याम्
bṛhadrathaṁtarābhyām
|
बृहद्रथंतरैः
bṛhadrathaṁtaraiḥ
|
Dativo |
बृहद्रथंतराय
bṛhadrathaṁtarāya
|
बृहद्रथंतराभ्याम्
bṛhadrathaṁtarābhyām
|
बृहद्रथंतरेभ्यः
bṛhadrathaṁtarebhyaḥ
|
Ablativo |
बृहद्रथंतरात्
bṛhadrathaṁtarāt
|
बृहद्रथंतराभ्याम्
bṛhadrathaṁtarābhyām
|
बृहद्रथंतरेभ्यः
bṛhadrathaṁtarebhyaḥ
|
Genitivo |
बृहद्रथंतरस्य
bṛhadrathaṁtarasya
|
बृहद्रथंतरयोः
bṛhadrathaṁtarayoḥ
|
बृहद्रथंतराणाम्
bṛhadrathaṁtarāṇām
|
Locativo |
बृहद्रथंतरे
bṛhadrathaṁtare
|
बृहद्रथंतरयोः
bṛhadrathaṁtarayoḥ
|
बृहद्रथंतरेषु
bṛhadrathaṁtareṣu
|