| Singular | Dual | Plural |
Nominativo |
ब्रह्मधरा
brahmadharā
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराः
brahmadharāḥ
|
Vocativo |
ब्रह्मधरे
brahmadhare
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराः
brahmadharāḥ
|
Acusativo |
ब्रह्मधराम्
brahmadharām
|
ब्रह्मधरे
brahmadhare
|
ब्रह्मधराः
brahmadharāḥ
|
Instrumental |
ब्रह्मधरया
brahmadharayā
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधराभिः
brahmadharābhiḥ
|
Dativo |
ब्रह्मधरायै
brahmadharāyai
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधराभ्यः
brahmadharābhyaḥ
|
Ablativo |
ब्रह्मधरायाः
brahmadharāyāḥ
|
ब्रह्मधराभ्याम्
brahmadharābhyām
|
ब्रह्मधराभ्यः
brahmadharābhyaḥ
|
Genitivo |
ब्रह्मधरायाः
brahmadharāyāḥ
|
ब्रह्मधरयोः
brahmadharayoḥ
|
ब्रह्मधराणाम्
brahmadharāṇām
|
Locativo |
ब्रह्मधरायाम्
brahmadharāyām
|
ब्रह्मधरयोः
brahmadharayoḥ
|
ब्रह्मधरासु
brahmadharāsu
|