| Singular | Dual | Plural |
Nominativo |
ब्रह्मनिरूपणम्
brahmanirūpaṇam
|
ब्रह्मनिरूपणे
brahmanirūpaṇe
|
ब्रह्मनिरूपणानि
brahmanirūpaṇāni
|
Vocativo |
ब्रह्मनिरूपण
brahmanirūpaṇa
|
ब्रह्मनिरूपणे
brahmanirūpaṇe
|
ब्रह्मनिरूपणानि
brahmanirūpaṇāni
|
Acusativo |
ब्रह्मनिरूपणम्
brahmanirūpaṇam
|
ब्रह्मनिरूपणे
brahmanirūpaṇe
|
ब्रह्मनिरूपणानि
brahmanirūpaṇāni
|
Instrumental |
ब्रह्मनिरूपणेन
brahmanirūpaṇena
|
ब्रह्मनिरूपणाभ्याम्
brahmanirūpaṇābhyām
|
ब्रह्मनिरूपणैः
brahmanirūpaṇaiḥ
|
Dativo |
ब्रह्मनिरूपणाय
brahmanirūpaṇāya
|
ब्रह्मनिरूपणाभ्याम्
brahmanirūpaṇābhyām
|
ब्रह्मनिरूपणेभ्यः
brahmanirūpaṇebhyaḥ
|
Ablativo |
ब्रह्मनिरूपणात्
brahmanirūpaṇāt
|
ब्रह्मनिरूपणाभ्याम्
brahmanirūpaṇābhyām
|
ब्रह्मनिरूपणेभ्यः
brahmanirūpaṇebhyaḥ
|
Genitivo |
ब्रह्मनिरूपणस्य
brahmanirūpaṇasya
|
ब्रह्मनिरूपणयोः
brahmanirūpaṇayoḥ
|
ब्रह्मनिरूपणानाम्
brahmanirūpaṇānām
|
Locativo |
ब्रह्मनिरूपणे
brahmanirūpaṇe
|
ब्रह्मनिरूपणयोः
brahmanirūpaṇayoḥ
|
ब्रह्मनिरूपणेषु
brahmanirūpaṇeṣu
|