| Singular | Dual | Plural |
Nominativo |
ब्रह्मनिर्णयः
brahmanirṇayaḥ
|
ब्रह्मनिर्णयौ
brahmanirṇayau
|
ब्रह्मनिर्णयाः
brahmanirṇayāḥ
|
Vocativo |
ब्रह्मनिर्णय
brahmanirṇaya
|
ब्रह्मनिर्णयौ
brahmanirṇayau
|
ब्रह्मनिर्णयाः
brahmanirṇayāḥ
|
Acusativo |
ब्रह्मनिर्णयम्
brahmanirṇayam
|
ब्रह्मनिर्णयौ
brahmanirṇayau
|
ब्रह्मनिर्णयान्
brahmanirṇayān
|
Instrumental |
ब्रह्मनिर्णयेन
brahmanirṇayena
|
ब्रह्मनिर्णयाभ्याम्
brahmanirṇayābhyām
|
ब्रह्मनिर्णयैः
brahmanirṇayaiḥ
|
Dativo |
ब्रह्मनिर्णयाय
brahmanirṇayāya
|
ब्रह्मनिर्णयाभ्याम्
brahmanirṇayābhyām
|
ब्रह्मनिर्णयेभ्यः
brahmanirṇayebhyaḥ
|
Ablativo |
ब्रह्मनिर्णयात्
brahmanirṇayāt
|
ब्रह्मनिर्णयाभ्याम्
brahmanirṇayābhyām
|
ब्रह्मनिर्णयेभ्यः
brahmanirṇayebhyaḥ
|
Genitivo |
ब्रह्मनिर्णयस्य
brahmanirṇayasya
|
ब्रह्मनिर्णययोः
brahmanirṇayayoḥ
|
ब्रह्मनिर्णयानाम्
brahmanirṇayānām
|
Locativo |
ब्रह्मनिर्णये
brahmanirṇaye
|
ब्रह्मनिर्णययोः
brahmanirṇayayoḥ
|
ब्रह्मनिर्णयेषु
brahmanirṇayeṣu
|