| Singular | Dual | Plural |
Nominativo |
ब्रह्मपतिः
brahmapatiḥ
|
ब्रह्मपती
brahmapatī
|
ब्रह्मपतयः
brahmapatayaḥ
|
Vocativo |
ब्रह्मपते
brahmapate
|
ब्रह्मपती
brahmapatī
|
ब्रह्मपतयः
brahmapatayaḥ
|
Acusativo |
ब्रह्मपतिम्
brahmapatim
|
ब्रह्मपती
brahmapatī
|
ब्रह्मपतीन्
brahmapatīn
|
Instrumental |
ब्रह्मपतिना
brahmapatinā
|
ब्रह्मपतिभ्याम्
brahmapatibhyām
|
ब्रह्मपतिभिः
brahmapatibhiḥ
|
Dativo |
ब्रह्मपतये
brahmapataye
|
ब्रह्मपतिभ्याम्
brahmapatibhyām
|
ब्रह्मपतिभ्यः
brahmapatibhyaḥ
|
Ablativo |
ब्रह्मपतेः
brahmapateḥ
|
ब्रह्मपतिभ्याम्
brahmapatibhyām
|
ब्रह्मपतिभ्यः
brahmapatibhyaḥ
|
Genitivo |
ब्रह्मपतेः
brahmapateḥ
|
ब्रह्मपत्योः
brahmapatyoḥ
|
ब्रह्मपतीनाम्
brahmapatīnām
|
Locativo |
ब्रह्मपतौ
brahmapatau
|
ब्रह्मपत्योः
brahmapatyoḥ
|
ब्रह्मपतिषु
brahmapatiṣu
|