| Singular | Dual | Plural |
Nominativo |
ब्रह्मपारमयम्
brahmapāramayam
|
ब्रह्मपारमये
brahmapāramaye
|
ब्रह्मपारमयाणि
brahmapāramayāṇi
|
Vocativo |
ब्रह्मपारमय
brahmapāramaya
|
ब्रह्मपारमये
brahmapāramaye
|
ब्रह्मपारमयाणि
brahmapāramayāṇi
|
Acusativo |
ब्रह्मपारमयम्
brahmapāramayam
|
ब्रह्मपारमये
brahmapāramaye
|
ब्रह्मपारमयाणि
brahmapāramayāṇi
|
Instrumental |
ब्रह्मपारमयेण
brahmapāramayeṇa
|
ब्रह्मपारमयाभ्याम्
brahmapāramayābhyām
|
ब्रह्मपारमयैः
brahmapāramayaiḥ
|
Dativo |
ब्रह्मपारमयाय
brahmapāramayāya
|
ब्रह्मपारमयाभ्याम्
brahmapāramayābhyām
|
ब्रह्मपारमयेभ्यः
brahmapāramayebhyaḥ
|
Ablativo |
ब्रह्मपारमयात्
brahmapāramayāt
|
ब्रह्मपारमयाभ्याम्
brahmapāramayābhyām
|
ब्रह्मपारमयेभ्यः
brahmapāramayebhyaḥ
|
Genitivo |
ब्रह्मपारमयस्य
brahmapāramayasya
|
ब्रह्मपारमययोः
brahmapāramayayoḥ
|
ब्रह्मपारमयाणाम्
brahmapāramayāṇām
|
Locativo |
ब्रह्मपारमये
brahmapāramaye
|
ब्रह्मपारमययोः
brahmapāramayayoḥ
|
ब्रह्मपारमयेषु
brahmapāramayeṣu
|