| Singular | Dual | Plural |
Nominativo |
ब्रह्मप्रसूतम्
brahmaprasūtam
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूतानि
brahmaprasūtāni
|
Vocativo |
ब्रह्मप्रसूत
brahmaprasūta
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूतानि
brahmaprasūtāni
|
Acusativo |
ब्रह्मप्रसूतम्
brahmaprasūtam
|
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूतानि
brahmaprasūtāni
|
Instrumental |
ब्रह्मप्रसूतेन
brahmaprasūtena
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतैः
brahmaprasūtaiḥ
|
Dativo |
ब्रह्मप्रसूताय
brahmaprasūtāya
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतेभ्यः
brahmaprasūtebhyaḥ
|
Ablativo |
ब्रह्मप्रसूतात्
brahmaprasūtāt
|
ब्रह्मप्रसूताभ्याम्
brahmaprasūtābhyām
|
ब्रह्मप्रसूतेभ्यः
brahmaprasūtebhyaḥ
|
Genitivo |
ब्रह्मप्रसूतस्य
brahmaprasūtasya
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतानाम्
brahmaprasūtānām
|
Locativo |
ब्रह्मप्रसूते
brahmaprasūte
|
ब्रह्मप्रसूतयोः
brahmaprasūtayoḥ
|
ब्रह्मप्रसूतेषु
brahmaprasūteṣu
|