Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्रह्मर्षित्व brahmarṣitva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मर्षित्वम् brahmarṣitvam
ब्रह्मर्षित्वे brahmarṣitve
ब्रह्मर्षित्वानि brahmarṣitvāni
Vocativo ब्रह्मर्षित्व brahmarṣitva
ब्रह्मर्षित्वे brahmarṣitve
ब्रह्मर्षित्वानि brahmarṣitvāni
Acusativo ब्रह्मर्षित्वम् brahmarṣitvam
ब्रह्मर्षित्वे brahmarṣitve
ब्रह्मर्षित्वानि brahmarṣitvāni
Instrumental ब्रह्मर्षित्वेन brahmarṣitvena
ब्रह्मर्षित्वाभ्याम् brahmarṣitvābhyām
ब्रह्मर्षित्वैः brahmarṣitvaiḥ
Dativo ब्रह्मर्षित्वाय brahmarṣitvāya
ब्रह्मर्षित्वाभ्याम् brahmarṣitvābhyām
ब्रह्मर्षित्वेभ्यः brahmarṣitvebhyaḥ
Ablativo ब्रह्मर्षित्वात् brahmarṣitvāt
ब्रह्मर्षित्वाभ्याम् brahmarṣitvābhyām
ब्रह्मर्षित्वेभ्यः brahmarṣitvebhyaḥ
Genitivo ब्रह्मर्षित्वस्य brahmarṣitvasya
ब्रह्मर्षित्वयोः brahmarṣitvayoḥ
ब्रह्मर्षित्वानाम् brahmarṣitvānām
Locativo ब्रह्मर्षित्वे brahmarṣitve
ब्रह्मर्षित्वयोः brahmarṣitvayoḥ
ब्रह्मर्षित्वेषु brahmarṣitveṣu