Singular | Dual | Plural | |
Nominativo |
ब्रुवाणः
bruvāṇaḥ |
ब्रुवाणौ
bruvāṇau |
ब्रुवाणाः
bruvāṇāḥ |
Vocativo |
ब्रुवाण
bruvāṇa |
ब्रुवाणौ
bruvāṇau |
ब्रुवाणाः
bruvāṇāḥ |
Acusativo |
ब्रुवाणम्
bruvāṇam |
ब्रुवाणौ
bruvāṇau |
ब्रुवाणान्
bruvāṇān |
Instrumental |
ब्रुवाणेन
bruvāṇena |
ब्रुवाणाभ्याम्
bruvāṇābhyām |
ब्रुवाणैः
bruvāṇaiḥ |
Dativo |
ब्रुवाणाय
bruvāṇāya |
ब्रुवाणाभ्याम्
bruvāṇābhyām |
ब्रुवाणेभ्यः
bruvāṇebhyaḥ |
Ablativo |
ब्रुवाणात्
bruvāṇāt |
ब्रुवाणाभ्याम्
bruvāṇābhyām |
ब्रुवाणेभ्यः
bruvāṇebhyaḥ |
Genitivo |
ब्रुवाणस्य
bruvāṇasya |
ब्रुवाणयोः
bruvāṇayoḥ |
ब्रुवाणानाम्
bruvāṇānām |
Locativo |
ब्रुवाणे
bruvāṇe |
ब्रुवाणयोः
bruvāṇayoḥ |
ब्रुवाणेषु
bruvāṇeṣu |