| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भप्रशस्तः
					bhapraśastaḥ 
		  		 | 
	  			
					
					भप्रशस्तौ
					bhapraśastau 
		  		 | 
	  			
					
					भप्रशस्ताः
					bhapraśastāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भप्रशस्त
					bhapraśasta 
		  		 | 
	  			
					
					भप्रशस्तौ
					bhapraśastau 
		  		 | 
	  			
					
					भप्रशस्ताः
					bhapraśastāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भप्रशस्तम्
					bhapraśastam 
		  		 | 
	  			
					
					भप्रशस्तौ
					bhapraśastau 
		  		 | 
	  			
					
					भप्रशस्तान्
					bhapraśastān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भप्रशस्तेन
					bhapraśastena 
		  		 | 
	  			
					
					भप्रशस्ताभ्याम्
					bhapraśastābhyām 
		  		 | 
	  			
					
					भप्रशस्तैः
					bhapraśastaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भप्रशस्ताय
					bhapraśastāya 
		  		 | 
	  			
					
					भप्रशस्ताभ्याम्
					bhapraśastābhyām 
		  		 | 
	  			
					
					भप्रशस्तेभ्यः
					bhapraśastebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भप्रशस्तात्
					bhapraśastāt 
		  		 | 
	  			
					
					भप्रशस्ताभ्याम्
					bhapraśastābhyām 
		  		 | 
	  			
					
					भप्रशस्तेभ्यः
					bhapraśastebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भप्रशस्तस्य
					bhapraśastasya 
		  		 | 
	  			
					
					भप्रशस्तयोः
					bhapraśastayoḥ 
		  		 | 
	  			
					
					भप्रशस्तानाम्
					bhapraśastānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भप्रशस्ते
					bhapraśaste 
		  		 | 
	  			
					
					भप्रशस्तयोः
					bhapraśastayoḥ 
		  		 | 
	  			
					
					भप्रशस्तेषु
					bhapraśasteṣu 
		  		 |