| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भविचारिणी
					bhavicāriṇī 
		  		 | 
	  			
					
					भविचारिण्यौ
					bhavicāriṇyau 
		  		 | 
	  			
					
					भविचारिण्यः
					bhavicāriṇyaḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भविचारिणि
					bhavicāriṇi 
		  		 | 
	  			
					
					भविचारिण्यौ
					bhavicāriṇyau 
		  		 | 
	  			
					
					भविचारिण्यः
					bhavicāriṇyaḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भविचारिणीम्
					bhavicāriṇīm 
		  		 | 
	  			
					
					भविचारिण्यौ
					bhavicāriṇyau 
		  		 | 
	  			
					
					भविचारिणीः
					bhavicāriṇīḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भविचारिण्या
					bhavicāriṇyā 
		  		 | 
	  			
					
					भविचारिणीभ्याम्
					bhavicāriṇībhyām 
		  		 | 
	  			
					
					भविचारिणीभिः
					bhavicāriṇībhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भविचारिण्यै
					bhavicāriṇyai 
		  		 | 
	  			
					
					भविचारिणीभ्याम्
					bhavicāriṇībhyām 
		  		 | 
	  			
					
					भविचारिणीभ्यः
					bhavicāriṇībhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भविचारिण्याः
					bhavicāriṇyāḥ 
		  		 | 
	  			
					
					भविचारिणीभ्याम्
					bhavicāriṇībhyām 
		  		 | 
	  			
					
					भविचारिणीभ्यः
					bhavicāriṇībhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भविचारिण्याः
					bhavicāriṇyāḥ 
		  		 | 
	  			
					
					भविचारिण्योः
					bhavicāriṇyoḥ 
		  		 | 
	  			
					
					भविचारिणीनाम्
					bhavicāriṇīnām 
		  		 | 
	        
          | Locativo | 
      			
					
					भविचारिण्याम्
					bhavicāriṇyām 
		  		 | 
	  			
					
					भविचारिण्योः
					bhavicāriṇyoḥ 
		  		 | 
	  			
					
					भविचारिणीषु
					bhavicāriṇīṣu 
		  		 |