| Singular | Dual | Plural |
Nominativo |
भविचारिणी
bhavicāriṇī
|
भविचारिण्यौ
bhavicāriṇyau
|
भविचारिण्यः
bhavicāriṇyaḥ
|
Vocativo |
भविचारिणि
bhavicāriṇi
|
भविचारिण्यौ
bhavicāriṇyau
|
भविचारिण्यः
bhavicāriṇyaḥ
|
Acusativo |
भविचारिणीम्
bhavicāriṇīm
|
भविचारिण्यौ
bhavicāriṇyau
|
भविचारिणीः
bhavicāriṇīḥ
|
Instrumental |
भविचारिण्या
bhavicāriṇyā
|
भविचारिणीभ्याम्
bhavicāriṇībhyām
|
भविचारिणीभिः
bhavicāriṇībhiḥ
|
Dativo |
भविचारिण्यै
bhavicāriṇyai
|
भविचारिणीभ्याम्
bhavicāriṇībhyām
|
भविचारिणीभ्यः
bhavicāriṇībhyaḥ
|
Ablativo |
भविचारिण्याः
bhavicāriṇyāḥ
|
भविचारिणीभ्याम्
bhavicāriṇībhyām
|
भविचारिणीभ्यः
bhavicāriṇībhyaḥ
|
Genitivo |
भविचारिण्याः
bhavicāriṇyāḥ
|
भविचारिण्योः
bhavicāriṇyoḥ
|
भविचारिणीनाम्
bhavicāriṇīnām
|
Locativo |
भविचारिण्याम्
bhavicāriṇyām
|
भविचारिण्योः
bhavicāriṇyoḥ
|
भविचारिणीषु
bhavicāriṇīṣu
|