Sanskrit tools

Sanskrit declension


Declension of भविचारिणी bhavicāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भविचारिणी bhavicāriṇī
भविचारिण्यौ bhavicāriṇyau
भविचारिण्यः bhavicāriṇyaḥ
Vocative भविचारिणि bhavicāriṇi
भविचारिण्यौ bhavicāriṇyau
भविचारिण्यः bhavicāriṇyaḥ
Accusative भविचारिणीम् bhavicāriṇīm
भविचारिण्यौ bhavicāriṇyau
भविचारिणीः bhavicāriṇīḥ
Instrumental भविचारिण्या bhavicāriṇyā
भविचारिणीभ्याम् bhavicāriṇībhyām
भविचारिणीभिः bhavicāriṇībhiḥ
Dative भविचारिण्यै bhavicāriṇyai
भविचारिणीभ्याम् bhavicāriṇībhyām
भविचारिणीभ्यः bhavicāriṇībhyaḥ
Ablative भविचारिण्याः bhavicāriṇyāḥ
भविचारिणीभ्याम् bhavicāriṇībhyām
भविचारिणीभ्यः bhavicāriṇībhyaḥ
Genitive भविचारिण्याः bhavicāriṇyāḥ
भविचारिण्योः bhavicāriṇyoḥ
भविचारिणीनाम् bhavicāriṇīnām
Locative भविचारिण्याम् bhavicāriṇyām
भविचारिण्योः bhavicāriṇyoḥ
भविचारिणीषु bhavicāriṇīṣu