| Singular | Dual | Plural | |
| Nominativo |
भक्षितः
bhakṣitaḥ |
भक्षितौ
bhakṣitau |
भक्षिताः
bhakṣitāḥ |
| Vocativo |
भक्षित
bhakṣita |
भक्षितौ
bhakṣitau |
भक्षिताः
bhakṣitāḥ |
| Acusativo |
भक्षितम्
bhakṣitam |
भक्षितौ
bhakṣitau |
भक्षितान्
bhakṣitān |
| Instrumental |
भक्षितेन
bhakṣitena |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षितैः
bhakṣitaiḥ |
| Dativo |
भक्षिताय
bhakṣitāya |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षितेभ्यः
bhakṣitebhyaḥ |
| Ablativo |
भक्षितात्
bhakṣitāt |
भक्षिताभ्याम्
bhakṣitābhyām |
भक्षितेभ्यः
bhakṣitebhyaḥ |
| Genitivo |
भक्षितस्य
bhakṣitasya |
भक्षितयोः
bhakṣitayoḥ |
भक्षितानाम्
bhakṣitānām |
| Locativo |
भक्षिते
bhakṣite |
भक्षितयोः
bhakṣitayoḥ |
भक्षितेषु
bhakṣiteṣu |