Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्षित bhakṣita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्षितः bhakṣitaḥ
भक्षितौ bhakṣitau
भक्षिताः bhakṣitāḥ
Vocativo भक्षित bhakṣita
भक्षितौ bhakṣitau
भक्षिताः bhakṣitāḥ
Acusativo भक्षितम् bhakṣitam
भक्षितौ bhakṣitau
भक्षितान् bhakṣitān
Instrumental भक्षितेन bhakṣitena
भक्षिताभ्याम् bhakṣitābhyām
भक्षितैः bhakṣitaiḥ
Dativo भक्षिताय bhakṣitāya
भक्षिताभ्याम् bhakṣitābhyām
भक्षितेभ्यः bhakṣitebhyaḥ
Ablativo भक्षितात् bhakṣitāt
भक्षिताभ्याम् bhakṣitābhyām
भक्षितेभ्यः bhakṣitebhyaḥ
Genitivo भक्षितस्य bhakṣitasya
भक्षितयोः bhakṣitayoḥ
भक्षितानाम् bhakṣitānām
Locativo भक्षिते bhakṣite
भक्षितयोः bhakṣitayoḥ
भक्षितेषु bhakṣiteṣu