Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्षिवन् bhakṣivan, m.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo भक्षिवा bhakṣivā
भक्षिवाण्-औ bhakṣivāṇ-au
भक्षिवाणः bhakṣivāṇaḥ
Vocativo भक्षिवन् bhakṣivan
भक्षिवाण्-औ bhakṣivāṇ-au
भक्षिवाणः bhakṣivāṇaḥ
Acusativo भक्षिवाण्-अम् bhakṣivāṇ-am
भक्षिवाण्-औ bhakṣivāṇ-au
भक्षिव्णः bhakṣivṇaḥ
Instrumental भक्षिव्णा bhakṣivṇā
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभिः bhakṣivabhiḥ
Dativo भक्षिव्णे bhakṣivṇe
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभ्यः bhakṣivabhyaḥ
Ablativo भक्षिव्णः bhakṣivṇaḥ
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभ्यः bhakṣivabhyaḥ
Genitivo भक्षिव्णः bhakṣivṇaḥ
भक्षिव्णोः bhakṣivṇoḥ
भक्षिव्णाम् bhakṣivṇām
Locativo भक्षिव्णि bhakṣivṇi
भक्षिवण्-इ bhakṣivaṇ-i
भक्षिव्णोः bhakṣivṇoḥ
भक्षिवसु bhakṣivasu