Singular | Dual | Plural | |
Nominativo |
भक्षिवा
bhakṣivā |
भक्षिवाण्-औ
bhakṣivāṇ-au |
भक्षिवाणः
bhakṣivāṇaḥ |
Vocativo |
भक्षिवन्
bhakṣivan |
भक्षिवाण्-औ
bhakṣivāṇ-au |
भक्षिवाणः
bhakṣivāṇaḥ |
Acusativo |
भक्षिवाण्-अम्
bhakṣivāṇ-am |
भक्षिवाण्-औ
bhakṣivāṇ-au |
भक्षिव्णः
bhakṣivṇaḥ |
Instrumental |
भक्षिव्णा
bhakṣivṇā |
भक्षिवभ्याम्
bhakṣivabhyām |
भक्षिवभिः
bhakṣivabhiḥ |
Dativo |
भक्षिव्णे
bhakṣivṇe |
भक्षिवभ्याम्
bhakṣivabhyām |
भक्षिवभ्यः
bhakṣivabhyaḥ |
Ablativo |
भक्षिव्णः
bhakṣivṇaḥ |
भक्षिवभ्याम्
bhakṣivabhyām |
भक्षिवभ्यः
bhakṣivabhyaḥ |
Genitivo |
भक्षिव्णः
bhakṣivṇaḥ |
भक्षिव्णोः
bhakṣivṇoḥ |
भक्षिव्णाम्
bhakṣivṇām |
Locativo |
भक्षिव्णि
bhakṣivṇi भक्षिवण्-इ bhakṣivaṇ-i |
भक्षिव्णोः
bhakṣivṇoḥ |
भक्षिवसु
bhakṣivasu |