Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्ष्यभोज्यमयी bhakṣyabhojyamayī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo भक्ष्यभोज्यमयी bhakṣyabhojyamayī
भक्ष्यभोज्यमय्यौ bhakṣyabhojyamayyau
भक्ष्यभोज्यमय्यः bhakṣyabhojyamayyaḥ
Vocativo भक्ष्यभोज्यमयि bhakṣyabhojyamayi
भक्ष्यभोज्यमय्यौ bhakṣyabhojyamayyau
भक्ष्यभोज्यमय्यः bhakṣyabhojyamayyaḥ
Acusativo भक्ष्यभोज्यमयीम् bhakṣyabhojyamayīm
भक्ष्यभोज्यमय्यौ bhakṣyabhojyamayyau
भक्ष्यभोज्यमयीः bhakṣyabhojyamayīḥ
Instrumental भक्ष्यभोज्यमय्या bhakṣyabhojyamayyā
भक्ष्यभोज्यमयीभ्याम् bhakṣyabhojyamayībhyām
भक्ष्यभोज्यमयीभिः bhakṣyabhojyamayībhiḥ
Dativo भक्ष्यभोज्यमय्यै bhakṣyabhojyamayyai
भक्ष्यभोज्यमयीभ्याम् bhakṣyabhojyamayībhyām
भक्ष्यभोज्यमयीभ्यः bhakṣyabhojyamayībhyaḥ
Ablativo भक्ष्यभोज्यमय्याः bhakṣyabhojyamayyāḥ
भक्ष्यभोज्यमयीभ्याम् bhakṣyabhojyamayībhyām
भक्ष्यभोज्यमयीभ्यः bhakṣyabhojyamayībhyaḥ
Genitivo भक्ष्यभोज्यमय्याः bhakṣyabhojyamayyāḥ
भक्ष्यभोज्यमय्योः bhakṣyabhojyamayyoḥ
भक्ष्यभोज्यमयीनाम् bhakṣyabhojyamayīnām
Locativo भक्ष्यभोज्यमय्याम् bhakṣyabhojyamayyām
भक्ष्यभोज्यमय्योः bhakṣyabhojyamayyoḥ
भक्ष्यभोज्यमयीषु bhakṣyabhojyamayīṣu