| Singular | Dual | Plural |
| Nominativo |
भक्ष्यभोज्यमयी
bhakṣyabhojyamayī
|
भक्ष्यभोज्यमय्यौ
bhakṣyabhojyamayyau
|
भक्ष्यभोज्यमय्यः
bhakṣyabhojyamayyaḥ
|
| Vocativo |
भक्ष्यभोज्यमयि
bhakṣyabhojyamayi
|
भक्ष्यभोज्यमय्यौ
bhakṣyabhojyamayyau
|
भक्ष्यभोज्यमय्यः
bhakṣyabhojyamayyaḥ
|
| Acusativo |
भक्ष्यभोज्यमयीम्
bhakṣyabhojyamayīm
|
भक्ष्यभोज्यमय्यौ
bhakṣyabhojyamayyau
|
भक्ष्यभोज्यमयीः
bhakṣyabhojyamayīḥ
|
| Instrumental |
भक्ष्यभोज्यमय्या
bhakṣyabhojyamayyā
|
भक्ष्यभोज्यमयीभ्याम्
bhakṣyabhojyamayībhyām
|
भक्ष्यभोज्यमयीभिः
bhakṣyabhojyamayībhiḥ
|
| Dativo |
भक्ष्यभोज्यमय्यै
bhakṣyabhojyamayyai
|
भक्ष्यभोज्यमयीभ्याम्
bhakṣyabhojyamayībhyām
|
भक्ष्यभोज्यमयीभ्यः
bhakṣyabhojyamayībhyaḥ
|
| Ablativo |
भक्ष्यभोज्यमय्याः
bhakṣyabhojyamayyāḥ
|
भक्ष्यभोज्यमयीभ्याम्
bhakṣyabhojyamayībhyām
|
भक्ष्यभोज्यमयीभ्यः
bhakṣyabhojyamayībhyaḥ
|
| Genitivo |
भक्ष्यभोज्यमय्याः
bhakṣyabhojyamayyāḥ
|
भक्ष्यभोज्यमय्योः
bhakṣyabhojyamayyoḥ
|
भक्ष्यभोज्यमयीनाम्
bhakṣyabhojyamayīnām
|
| Locativo |
भक्ष्यभोज्यमय्याम्
bhakṣyabhojyamayyām
|
भक्ष्यभोज्यमय्योः
bhakṣyabhojyamayyoḥ
|
भक्ष्यभोज्यमयीषु
bhakṣyabhojyamayīṣu
|