Sanskrit tools

Sanskrit declension


Declension of भक्ष्यभोज्यमयी bhakṣyabhojyamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्ष्यभोज्यमयी bhakṣyabhojyamayī
भक्ष्यभोज्यमय्यौ bhakṣyabhojyamayyau
भक्ष्यभोज्यमय्यः bhakṣyabhojyamayyaḥ
Vocative भक्ष्यभोज्यमयि bhakṣyabhojyamayi
भक्ष्यभोज्यमय्यौ bhakṣyabhojyamayyau
भक्ष्यभोज्यमय्यः bhakṣyabhojyamayyaḥ
Accusative भक्ष्यभोज्यमयीम् bhakṣyabhojyamayīm
भक्ष्यभोज्यमय्यौ bhakṣyabhojyamayyau
भक्ष्यभोज्यमयीः bhakṣyabhojyamayīḥ
Instrumental भक्ष्यभोज्यमय्या bhakṣyabhojyamayyā
भक्ष्यभोज्यमयीभ्याम् bhakṣyabhojyamayībhyām
भक्ष्यभोज्यमयीभिः bhakṣyabhojyamayībhiḥ
Dative भक्ष्यभोज्यमय्यै bhakṣyabhojyamayyai
भक्ष्यभोज्यमयीभ्याम् bhakṣyabhojyamayībhyām
भक्ष्यभोज्यमयीभ्यः bhakṣyabhojyamayībhyaḥ
Ablative भक्ष्यभोज्यमय्याः bhakṣyabhojyamayyāḥ
भक्ष्यभोज्यमयीभ्याम् bhakṣyabhojyamayībhyām
भक्ष्यभोज्यमयीभ्यः bhakṣyabhojyamayībhyaḥ
Genitive भक्ष्यभोज्यमय्याः bhakṣyabhojyamayyāḥ
भक्ष्यभोज्यमय्योः bhakṣyabhojyamayyoḥ
भक्ष्यभोज्यमयीनाम् bhakṣyabhojyamayīnām
Locative भक्ष्यभोज्यमय्याम् bhakṣyabhojyamayyām
भक्ष्यभोज्यमय्योः bhakṣyabhojyamayyoḥ
भक्ष्यभोज्यमयीषु bhakṣyabhojyamayīṣu