| Singular | Dual | Plural |
Nominativo |
भक्ष्यभोज्यविहारवान्
bhakṣyabhojyavihāravān
|
भक्ष्यभोज्यविहारवन्तौ
bhakṣyabhojyavihāravantau
|
भक्ष्यभोज्यविहारवन्तः
bhakṣyabhojyavihāravantaḥ
|
Vocativo |
भक्ष्यभोज्यविहारवन्
bhakṣyabhojyavihāravan
|
भक्ष्यभोज्यविहारवन्तौ
bhakṣyabhojyavihāravantau
|
भक्ष्यभोज्यविहारवन्तः
bhakṣyabhojyavihāravantaḥ
|
Acusativo |
भक्ष्यभोज्यविहारवन्तम्
bhakṣyabhojyavihāravantam
|
भक्ष्यभोज्यविहारवन्तौ
bhakṣyabhojyavihāravantau
|
भक्ष्यभोज्यविहारवतः
bhakṣyabhojyavihāravataḥ
|
Instrumental |
भक्ष्यभोज्यविहारवता
bhakṣyabhojyavihāravatā
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भिः
bhakṣyabhojyavihāravadbhiḥ
|
Dativo |
भक्ष्यभोज्यविहारवते
bhakṣyabhojyavihāravate
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भ्यः
bhakṣyabhojyavihāravadbhyaḥ
|
Ablativo |
भक्ष्यभोज्यविहारवतः
bhakṣyabhojyavihāravataḥ
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भ्यः
bhakṣyabhojyavihāravadbhyaḥ
|
Genitivo |
भक्ष्यभोज्यविहारवतः
bhakṣyabhojyavihāravataḥ
|
भक्ष्यभोज्यविहारवतोः
bhakṣyabhojyavihāravatoḥ
|
भक्ष्यभोज्यविहारवताम्
bhakṣyabhojyavihāravatām
|
Locativo |
भक्ष्यभोज्यविहारवति
bhakṣyabhojyavihāravati
|
भक्ष्यभोज्यविहारवतोः
bhakṣyabhojyavihāravatoḥ
|
भक्ष्यभोज्यविहारवत्सु
bhakṣyabhojyavihāravatsu
|