| Singular | Dual | Plural |
| Nominativo |
भक्ष्यभोज्यविहारवान्
bhakṣyabhojyavihāravān
|
भक्ष्यभोज्यविहारवन्तौ
bhakṣyabhojyavihāravantau
|
भक्ष्यभोज्यविहारवन्तः
bhakṣyabhojyavihāravantaḥ
|
| Vocativo |
भक्ष्यभोज्यविहारवन्
bhakṣyabhojyavihāravan
|
भक्ष्यभोज्यविहारवन्तौ
bhakṣyabhojyavihāravantau
|
भक्ष्यभोज्यविहारवन्तः
bhakṣyabhojyavihāravantaḥ
|
| Acusativo |
भक्ष्यभोज्यविहारवन्तम्
bhakṣyabhojyavihāravantam
|
भक्ष्यभोज्यविहारवन्तौ
bhakṣyabhojyavihāravantau
|
भक्ष्यभोज्यविहारवतः
bhakṣyabhojyavihāravataḥ
|
| Instrumental |
भक्ष्यभोज्यविहारवता
bhakṣyabhojyavihāravatā
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भिः
bhakṣyabhojyavihāravadbhiḥ
|
| Dativo |
भक्ष्यभोज्यविहारवते
bhakṣyabhojyavihāravate
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भ्यः
bhakṣyabhojyavihāravadbhyaḥ
|
| Ablativo |
भक्ष्यभोज्यविहारवतः
bhakṣyabhojyavihāravataḥ
|
भक्ष्यभोज्यविहारवद्भ्याम्
bhakṣyabhojyavihāravadbhyām
|
भक्ष्यभोज्यविहारवद्भ्यः
bhakṣyabhojyavihāravadbhyaḥ
|
| Genitivo |
भक्ष्यभोज्यविहारवतः
bhakṣyabhojyavihāravataḥ
|
भक्ष्यभोज्यविहारवतोः
bhakṣyabhojyavihāravatoḥ
|
भक्ष्यभोज्यविहारवताम्
bhakṣyabhojyavihāravatām
|
| Locativo |
भक्ष्यभोज्यविहारवति
bhakṣyabhojyavihāravati
|
भक्ष्यभोज्यविहारवतोः
bhakṣyabhojyavihāravatoḥ
|
भक्ष्यभोज्यविहारवत्सु
bhakṣyabhojyavihāravatsu
|