| Singular | Dual | Plural |
| Nominativo |
भक्तकारः
bhaktakāraḥ
|
भक्तकारौ
bhaktakārau
|
भक्तकाराः
bhaktakārāḥ
|
| Vocativo |
भक्तकार
bhaktakāra
|
भक्तकारौ
bhaktakārau
|
भक्तकाराः
bhaktakārāḥ
|
| Acusativo |
भक्तकारम्
bhaktakāram
|
भक्तकारौ
bhaktakārau
|
भक्तकारान्
bhaktakārān
|
| Instrumental |
भक्तकारेण
bhaktakāreṇa
|
भक्तकाराभ्याम्
bhaktakārābhyām
|
भक्तकारैः
bhaktakāraiḥ
|
| Dativo |
भक्तकाराय
bhaktakārāya
|
भक्तकाराभ्याम्
bhaktakārābhyām
|
भक्तकारेभ्यः
bhaktakārebhyaḥ
|
| Ablativo |
भक्तकारात्
bhaktakārāt
|
भक्तकाराभ्याम्
bhaktakārābhyām
|
भक्तकारेभ्यः
bhaktakārebhyaḥ
|
| Genitivo |
भक्तकारस्य
bhaktakārasya
|
भक्तकारयोः
bhaktakārayoḥ
|
भक्तकाराणाम्
bhaktakārāṇām
|
| Locativo |
भक्तकारे
bhaktakāre
|
भक्तकारयोः
bhaktakārayoḥ
|
भक्तकारेषु
bhaktakāreṣu
|