| Singular | Dual | Plural |
Nominativo |
भक्तजयन्ती
bhaktajayantī
|
भक्तजयन्त्यौ
bhaktajayantyau
|
भक्तजयन्त्यः
bhaktajayantyaḥ
|
Vocativo |
भक्तजयन्ति
bhaktajayanti
|
भक्तजयन्त्यौ
bhaktajayantyau
|
भक्तजयन्त्यः
bhaktajayantyaḥ
|
Acusativo |
भक्तजयन्तीम्
bhaktajayantīm
|
भक्तजयन्त्यौ
bhaktajayantyau
|
भक्तजयन्तीः
bhaktajayantīḥ
|
Instrumental |
भक्तजयन्त्या
bhaktajayantyā
|
भक्तजयन्तीभ्याम्
bhaktajayantībhyām
|
भक्तजयन्तीभिः
bhaktajayantībhiḥ
|
Dativo |
भक्तजयन्त्यै
bhaktajayantyai
|
भक्तजयन्तीभ्याम्
bhaktajayantībhyām
|
भक्तजयन्तीभ्यः
bhaktajayantībhyaḥ
|
Ablativo |
भक्तजयन्त्याः
bhaktajayantyāḥ
|
भक्तजयन्तीभ्याम्
bhaktajayantībhyām
|
भक्तजयन्तीभ्यः
bhaktajayantībhyaḥ
|
Genitivo |
भक्तजयन्त्याः
bhaktajayantyāḥ
|
भक्तजयन्त्योः
bhaktajayantyoḥ
|
भक्तजयन्तीनाम्
bhaktajayantīnām
|
Locativo |
भक्तजयन्त्याम्
bhaktajayantyām
|
भक्तजयन्त्योः
bhaktajayantyoḥ
|
भक्तजयन्तीषु
bhaktajayantīṣu
|