Sanskrit tools

Sanskrit declension


Declension of भक्तजयन्ती bhaktajayantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्तजयन्ती bhaktajayantī
भक्तजयन्त्यौ bhaktajayantyau
भक्तजयन्त्यः bhaktajayantyaḥ
Vocative भक्तजयन्ति bhaktajayanti
भक्तजयन्त्यौ bhaktajayantyau
भक्तजयन्त्यः bhaktajayantyaḥ
Accusative भक्तजयन्तीम् bhaktajayantīm
भक्तजयन्त्यौ bhaktajayantyau
भक्तजयन्तीः bhaktajayantīḥ
Instrumental भक्तजयन्त्या bhaktajayantyā
भक्तजयन्तीभ्याम् bhaktajayantībhyām
भक्तजयन्तीभिः bhaktajayantībhiḥ
Dative भक्तजयन्त्यै bhaktajayantyai
भक्तजयन्तीभ्याम् bhaktajayantībhyām
भक्तजयन्तीभ्यः bhaktajayantībhyaḥ
Ablative भक्तजयन्त्याः bhaktajayantyāḥ
भक्तजयन्तीभ्याम् bhaktajayantībhyām
भक्तजयन्तीभ्यः bhaktajayantībhyaḥ
Genitive भक्तजयन्त्याः bhaktajayantyāḥ
भक्तजयन्त्योः bhaktajayantyoḥ
भक्तजयन्तीनाम् bhaktajayantīnām
Locative भक्तजयन्त्याम् bhaktajayantyām
भक्तजयन्त्योः bhaktajayantyoḥ
भक्तजयन्तीषु bhaktajayantīṣu