| Singular | Dual | Plural |
Nominativo |
भक्तदात्री
bhaktadātrī
|
भक्तदात्र्यौ
bhaktadātryau
|
भक्तदात्र्यः
bhaktadātryaḥ
|
Vocativo |
भक्तदात्रि
bhaktadātri
|
भक्तदात्र्यौ
bhaktadātryau
|
भक्तदात्र्यः
bhaktadātryaḥ
|
Acusativo |
भक्तदात्रीम्
bhaktadātrīm
|
भक्तदात्र्यौ
bhaktadātryau
|
भक्तदात्रीः
bhaktadātrīḥ
|
Instrumental |
भक्तदात्र्या
bhaktadātryā
|
भक्तदात्रीभ्याम्
bhaktadātrībhyām
|
भक्तदात्रीभिः
bhaktadātrībhiḥ
|
Dativo |
भक्तदात्र्यै
bhaktadātryai
|
भक्तदात्रीभ्याम्
bhaktadātrībhyām
|
भक्तदात्रीभ्यः
bhaktadātrībhyaḥ
|
Ablativo |
भक्तदात्र्याः
bhaktadātryāḥ
|
भक्तदात्रीभ्याम्
bhaktadātrībhyām
|
भक्तदात्रीभ्यः
bhaktadātrībhyaḥ
|
Genitivo |
भक्तदात्र्याः
bhaktadātryāḥ
|
भक्तदात्र्योः
bhaktadātryoḥ
|
भक्तदात्रीणाम्
bhaktadātrīṇām
|
Locativo |
भक्तदात्र्याम्
bhaktadātryām
|
भक्तदात्र्योः
bhaktadātryoḥ
|
भक्तदात्रीषु
bhaktadātrīṣu
|