Sanskrit tools

Sanskrit declension


Declension of भक्तदात्री bhaktadātrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्तदात्री bhaktadātrī
भक्तदात्र्यौ bhaktadātryau
भक्तदात्र्यः bhaktadātryaḥ
Vocative भक्तदात्रि bhaktadātri
भक्तदात्र्यौ bhaktadātryau
भक्तदात्र्यः bhaktadātryaḥ
Accusative भक्तदात्रीम् bhaktadātrīm
भक्तदात्र्यौ bhaktadātryau
भक्तदात्रीः bhaktadātrīḥ
Instrumental भक्तदात्र्या bhaktadātryā
भक्तदात्रीभ्याम् bhaktadātrībhyām
भक्तदात्रीभिः bhaktadātrībhiḥ
Dative भक्तदात्र्यै bhaktadātryai
भक्तदात्रीभ्याम् bhaktadātrībhyām
भक्तदात्रीभ्यः bhaktadātrībhyaḥ
Ablative भक्तदात्र्याः bhaktadātryāḥ
भक्तदात्रीभ्याम् bhaktadātrībhyām
भक्तदात्रीभ्यः bhaktadātrībhyaḥ
Genitive भक्तदात्र्याः bhaktadātryāḥ
भक्तदात्र्योः bhaktadātryoḥ
भक्तदात्रीणाम् bhaktadātrīṇām
Locative भक्तदात्र्याम् bhaktadātryām
भक्तदात्र्योः bhaktadātryoḥ
भक्तदात्रीषु bhaktadātrīṣu