Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तद्वेषिणी bhaktadveṣiṇī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo भक्तद्वेषिणी bhaktadveṣiṇī
भक्तद्वेषिण्यौ bhaktadveṣiṇyau
भक्तद्वेषिण्यः bhaktadveṣiṇyaḥ
Vocativo भक्तद्वेषिणि bhaktadveṣiṇi
भक्तद्वेषिण्यौ bhaktadveṣiṇyau
भक्तद्वेषिण्यः bhaktadveṣiṇyaḥ
Acusativo भक्तद्वेषिणीम् bhaktadveṣiṇīm
भक्तद्वेषिण्यौ bhaktadveṣiṇyau
भक्तद्वेषिणीः bhaktadveṣiṇīḥ
Instrumental भक्तद्वेषिण्या bhaktadveṣiṇyā
भक्तद्वेषिणीभ्याम् bhaktadveṣiṇībhyām
भक्तद्वेषिणीभिः bhaktadveṣiṇībhiḥ
Dativo भक्तद्वेषिण्यै bhaktadveṣiṇyai
भक्तद्वेषिणीभ्याम् bhaktadveṣiṇībhyām
भक्तद्वेषिणीभ्यः bhaktadveṣiṇībhyaḥ
Ablativo भक्तद्वेषिण्याः bhaktadveṣiṇyāḥ
भक्तद्वेषिणीभ्याम् bhaktadveṣiṇībhyām
भक्तद्वेषिणीभ्यः bhaktadveṣiṇībhyaḥ
Genitivo भक्तद्वेषिण्याः bhaktadveṣiṇyāḥ
भक्तद्वेषिण्योः bhaktadveṣiṇyoḥ
भक्तद्वेषिणीनाम् bhaktadveṣiṇīnām
Locativo भक्तद्वेषिण्याम् bhaktadveṣiṇyām
भक्तद्वेषिण्योः bhaktadveṣiṇyoḥ
भक्तद्वेषिणीषु bhaktadveṣiṇīṣu