| Singular | Dual | Plural |
Nominativo |
भक्तद्वेषिणी
bhaktadveṣiṇī
|
भक्तद्वेषिण्यौ
bhaktadveṣiṇyau
|
भक्तद्वेषिण्यः
bhaktadveṣiṇyaḥ
|
Vocativo |
भक्तद्वेषिणि
bhaktadveṣiṇi
|
भक्तद्वेषिण्यौ
bhaktadveṣiṇyau
|
भक्तद्वेषिण्यः
bhaktadveṣiṇyaḥ
|
Acusativo |
भक्तद्वेषिणीम्
bhaktadveṣiṇīm
|
भक्तद्वेषिण्यौ
bhaktadveṣiṇyau
|
भक्तद्वेषिणीः
bhaktadveṣiṇīḥ
|
Instrumental |
भक्तद्वेषिण्या
bhaktadveṣiṇyā
|
भक्तद्वेषिणीभ्याम्
bhaktadveṣiṇībhyām
|
भक्तद्वेषिणीभिः
bhaktadveṣiṇībhiḥ
|
Dativo |
भक्तद्वेषिण्यै
bhaktadveṣiṇyai
|
भक्तद्वेषिणीभ्याम्
bhaktadveṣiṇībhyām
|
भक्तद्वेषिणीभ्यः
bhaktadveṣiṇībhyaḥ
|
Ablativo |
भक्तद्वेषिण्याः
bhaktadveṣiṇyāḥ
|
भक्तद्वेषिणीभ्याम्
bhaktadveṣiṇībhyām
|
भक्तद्वेषिणीभ्यः
bhaktadveṣiṇībhyaḥ
|
Genitivo |
भक्तद्वेषिण्याः
bhaktadveṣiṇyāḥ
|
भक्तद्वेषिण्योः
bhaktadveṣiṇyoḥ
|
भक्तद्वेषिणीनाम्
bhaktadveṣiṇīnām
|
Locativo |
भक्तद्वेषिण्याम्
bhaktadveṣiṇyām
|
भक्तद्वेषिण्योः
bhaktadveṣiṇyoḥ
|
भक्तद्वेषिणीषु
bhaktadveṣiṇīṣu
|