Sanskrit tools

Sanskrit declension


Declension of भक्तद्वेषिणी bhaktadveṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्तद्वेषिणी bhaktadveṣiṇī
भक्तद्वेषिण्यौ bhaktadveṣiṇyau
भक्तद्वेषिण्यः bhaktadveṣiṇyaḥ
Vocative भक्तद्वेषिणि bhaktadveṣiṇi
भक्तद्वेषिण्यौ bhaktadveṣiṇyau
भक्तद्वेषिण्यः bhaktadveṣiṇyaḥ
Accusative भक्तद्वेषिणीम् bhaktadveṣiṇīm
भक्तद्वेषिण्यौ bhaktadveṣiṇyau
भक्तद्वेषिणीः bhaktadveṣiṇīḥ
Instrumental भक्तद्वेषिण्या bhaktadveṣiṇyā
भक्तद्वेषिणीभ्याम् bhaktadveṣiṇībhyām
भक्तद्वेषिणीभिः bhaktadveṣiṇībhiḥ
Dative भक्तद्वेषिण्यै bhaktadveṣiṇyai
भक्तद्वेषिणीभ्याम् bhaktadveṣiṇībhyām
भक्तद्वेषिणीभ्यः bhaktadveṣiṇībhyaḥ
Ablative भक्तद्वेषिण्याः bhaktadveṣiṇyāḥ
भक्तद्वेषिणीभ्याम् bhaktadveṣiṇībhyām
भक्तद्वेषिणीभ्यः bhaktadveṣiṇībhyaḥ
Genitive भक्तद्वेषिण्याः bhaktadveṣiṇyāḥ
भक्तद्वेषिण्योः bhaktadveṣiṇyoḥ
भक्तद्वेषिणीनाम् bhaktadveṣiṇīnām
Locative भक्तद्वेषिण्याम् bhaktadveṣiṇyām
भक्तद्वेषिण्योः bhaktadveṣiṇyoḥ
भक्तद्वेषिणीषु bhaktadveṣiṇīṣu