Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तमोदतरंगिणी bhaktamodataraṁgiṇī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo भक्तमोदतरंगिणी bhaktamodataraṁgiṇī
भक्तमोदतरंगिण्यौ bhaktamodataraṁgiṇyau
भक्तमोदतरंगिण्यः bhaktamodataraṁgiṇyaḥ
Vocativo भक्तमोदतरंगिणि bhaktamodataraṁgiṇi
भक्तमोदतरंगिण्यौ bhaktamodataraṁgiṇyau
भक्तमोदतरंगिण्यः bhaktamodataraṁgiṇyaḥ
Acusativo भक्तमोदतरंगिणीम् bhaktamodataraṁgiṇīm
भक्तमोदतरंगिण्यौ bhaktamodataraṁgiṇyau
भक्तमोदतरंगिणीः bhaktamodataraṁgiṇīḥ
Instrumental भक्तमोदतरंगिण्या bhaktamodataraṁgiṇyā
भक्तमोदतरंगिणीभ्याम् bhaktamodataraṁgiṇībhyām
भक्तमोदतरंगिणीभिः bhaktamodataraṁgiṇībhiḥ
Dativo भक्तमोदतरंगिण्यै bhaktamodataraṁgiṇyai
भक्तमोदतरंगिणीभ्याम् bhaktamodataraṁgiṇībhyām
भक्तमोदतरंगिणीभ्यः bhaktamodataraṁgiṇībhyaḥ
Ablativo भक्तमोदतरंगिण्याः bhaktamodataraṁgiṇyāḥ
भक्तमोदतरंगिणीभ्याम् bhaktamodataraṁgiṇībhyām
भक्तमोदतरंगिणीभ्यः bhaktamodataraṁgiṇībhyaḥ
Genitivo भक्तमोदतरंगिण्याः bhaktamodataraṁgiṇyāḥ
भक्तमोदतरंगिण्योः bhaktamodataraṁgiṇyoḥ
भक्तमोदतरंगिणीनाम् bhaktamodataraṁgiṇīnām
Locativo भक्तमोदतरंगिण्याम् bhaktamodataraṁgiṇyām
भक्तमोदतरंगिण्योः bhaktamodataraṁgiṇyoḥ
भक्तमोदतरंगिणीषु bhaktamodataraṁgiṇīṣu