Sanskrit tools

Sanskrit declension


Declension of भक्तमोदतरंगिणी bhaktamodataraṁgiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्तमोदतरंगिणी bhaktamodataraṁgiṇī
भक्तमोदतरंगिण्यौ bhaktamodataraṁgiṇyau
भक्तमोदतरंगिण्यः bhaktamodataraṁgiṇyaḥ
Vocative भक्तमोदतरंगिणि bhaktamodataraṁgiṇi
भक्तमोदतरंगिण्यौ bhaktamodataraṁgiṇyau
भक्तमोदतरंगिण्यः bhaktamodataraṁgiṇyaḥ
Accusative भक्तमोदतरंगिणीम् bhaktamodataraṁgiṇīm
भक्तमोदतरंगिण्यौ bhaktamodataraṁgiṇyau
भक्तमोदतरंगिणीः bhaktamodataraṁgiṇīḥ
Instrumental भक्तमोदतरंगिण्या bhaktamodataraṁgiṇyā
भक्तमोदतरंगिणीभ्याम् bhaktamodataraṁgiṇībhyām
भक्तमोदतरंगिणीभिः bhaktamodataraṁgiṇībhiḥ
Dative भक्तमोदतरंगिण्यै bhaktamodataraṁgiṇyai
भक्तमोदतरंगिणीभ्याम् bhaktamodataraṁgiṇībhyām
भक्तमोदतरंगिणीभ्यः bhaktamodataraṁgiṇībhyaḥ
Ablative भक्तमोदतरंगिण्याः bhaktamodataraṁgiṇyāḥ
भक्तमोदतरंगिणीभ्याम् bhaktamodataraṁgiṇībhyām
भक्तमोदतरंगिणीभ्यः bhaktamodataraṁgiṇībhyaḥ
Genitive भक्तमोदतरंगिण्याः bhaktamodataraṁgiṇyāḥ
भक्तमोदतरंगिण्योः bhaktamodataraṁgiṇyoḥ
भक्तमोदतरंगिणीनाम् bhaktamodataraṁgiṇīnām
Locative भक्तमोदतरंगिण्याम् bhaktamodataraṁgiṇyām
भक्तमोदतरंगिण्योः bhaktamodataraṁgiṇyoḥ
भक्तमोदतरंगिणीषु bhaktamodataraṁgiṇīṣu