| Singular | Dual | Plural |
Nominative |
भक्तमोदतरंगिणी
bhaktamodataraṁgiṇī
|
भक्तमोदतरंगिण्यौ
bhaktamodataraṁgiṇyau
|
भक्तमोदतरंगिण्यः
bhaktamodataraṁgiṇyaḥ
|
Vocative |
भक्तमोदतरंगिणि
bhaktamodataraṁgiṇi
|
भक्तमोदतरंगिण्यौ
bhaktamodataraṁgiṇyau
|
भक्तमोदतरंगिण्यः
bhaktamodataraṁgiṇyaḥ
|
Accusative |
भक्तमोदतरंगिणीम्
bhaktamodataraṁgiṇīm
|
भक्तमोदतरंगिण्यौ
bhaktamodataraṁgiṇyau
|
भक्तमोदतरंगिणीः
bhaktamodataraṁgiṇīḥ
|
Instrumental |
भक्तमोदतरंगिण्या
bhaktamodataraṁgiṇyā
|
भक्तमोदतरंगिणीभ्याम्
bhaktamodataraṁgiṇībhyām
|
भक्तमोदतरंगिणीभिः
bhaktamodataraṁgiṇībhiḥ
|
Dative |
भक्तमोदतरंगिण्यै
bhaktamodataraṁgiṇyai
|
भक्तमोदतरंगिणीभ्याम्
bhaktamodataraṁgiṇībhyām
|
भक्तमोदतरंगिणीभ्यः
bhaktamodataraṁgiṇībhyaḥ
|
Ablative |
भक्तमोदतरंगिण्याः
bhaktamodataraṁgiṇyāḥ
|
भक्तमोदतरंगिणीभ्याम्
bhaktamodataraṁgiṇībhyām
|
भक्तमोदतरंगिणीभ्यः
bhaktamodataraṁgiṇībhyaḥ
|
Genitive |
भक्तमोदतरंगिण्याः
bhaktamodataraṁgiṇyāḥ
|
भक्तमोदतरंगिण्योः
bhaktamodataraṁgiṇyoḥ
|
भक्तमोदतरंगिणीनाम्
bhaktamodataraṁgiṇīnām
|
Locative |
भक्तमोदतरंगिण्याम्
bhaktamodataraṁgiṇyām
|
भक्तमोदतरंगिण्योः
bhaktamodataraṁgiṇyoḥ
|
भक्तमोदतरंगिणीषु
bhaktamodataraṁgiṇīṣu
|