| Singular | Dual | Plural |
Nominativo |
भक्तशरणम्
bhaktaśaraṇam
|
भक्तशरणे
bhaktaśaraṇe
|
भक्तशरणानि
bhaktaśaraṇāni
|
Vocativo |
भक्तशरण
bhaktaśaraṇa
|
भक्तशरणे
bhaktaśaraṇe
|
भक्तशरणानि
bhaktaśaraṇāni
|
Acusativo |
भक्तशरणम्
bhaktaśaraṇam
|
भक्तशरणे
bhaktaśaraṇe
|
भक्तशरणानि
bhaktaśaraṇāni
|
Instrumental |
भक्तशरणेन
bhaktaśaraṇena
|
भक्तशरणाभ्याम्
bhaktaśaraṇābhyām
|
भक्तशरणैः
bhaktaśaraṇaiḥ
|
Dativo |
भक्तशरणाय
bhaktaśaraṇāya
|
भक्तशरणाभ्याम्
bhaktaśaraṇābhyām
|
भक्तशरणेभ्यः
bhaktaśaraṇebhyaḥ
|
Ablativo |
भक्तशरणात्
bhaktaśaraṇāt
|
भक्तशरणाभ्याम्
bhaktaśaraṇābhyām
|
भक्तशरणेभ्यः
bhaktaśaraṇebhyaḥ
|
Genitivo |
भक्तशरणस्य
bhaktaśaraṇasya
|
भक्तशरणयोः
bhaktaśaraṇayoḥ
|
भक्तशरणानाम्
bhaktaśaraṇānām
|
Locativo |
भक्तशरणे
bhaktaśaraṇe
|
भक्तशरणयोः
bhaktaśaraṇayoḥ
|
भक्तशरणेषु
bhaktaśaraṇeṣu
|