Singular | Dual | Plural | |
Nominativo |
भक्तारुचिः
bhaktāruciḥ |
भक्तारुची
bhaktārucī |
भक्तारुचयः
bhaktārucayaḥ |
Vocativo |
भक्तारुचे
bhaktāruce |
भक्तारुची
bhaktārucī |
भक्तारुचयः
bhaktārucayaḥ |
Acusativo |
भक्तारुचिम्
bhaktārucim |
भक्तारुची
bhaktārucī |
भक्तारुचीः
bhaktārucīḥ |
Instrumental |
भक्तारुच्या
bhaktārucyā |
भक्तारुचिभ्याम्
bhaktārucibhyām |
भक्तारुचिभिः
bhaktārucibhiḥ |
Dativo |
भक्तारुचये
bhaktārucaye भक्तारुच्यै bhaktārucyai |
भक्तारुचिभ्याम्
bhaktārucibhyām |
भक्तारुचिभ्यः
bhaktārucibhyaḥ |
Ablativo |
भक्तारुचेः
bhaktāruceḥ भक्तारुच्याः bhaktārucyāḥ |
भक्तारुचिभ्याम्
bhaktārucibhyām |
भक्तारुचिभ्यः
bhaktārucibhyaḥ |
Genitivo |
भक्तारुचेः
bhaktāruceḥ भक्तारुच्याः bhaktārucyāḥ |
भक्तारुच्योः
bhaktārucyoḥ |
भक्तारुचीनाम्
bhaktārucīnām |
Locativo |
भक्तारुचौ
bhaktārucau भक्तारुच्याम् bhaktārucyām |
भक्तारुच्योः
bhaktārucyoḥ |
भक्तारुचिषु
bhaktāruciṣu |